saahity

संस्कृत, हिन्दी, मैथिली एवं अंग्रेजी के मूर्धन्य विद्वान एवं शिक्षाशास्त्री गंगानाथ झा जी का...
वन्दे मातरम् सुजलां सुफलाम् मलयजशीतलाम् शस्यश्यामलाम् मातरम्। शुभ्रज्योत्स्नापुलकितयामिनीम् फुल्लकुसुमितद्रुमदलशोभिनीम् सुहासिनीं सुमधुर भाषिणीम् सुखदां वरदां...